कृदन्तरूपाणि - उत् + मच् + णिच्+सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमाचयिषणम् / उद्मिमाचयिषणम्
अनीयर्
उन्मिमाचयिषणीयः / उद्मिमाचयिषणीयः - उन्मिमाचयिषणीया / उद्मिमाचयिषणीया
ण्वुल्
उन्मिमाचयिषकः / उद्मिमाचयिषकः - उन्मिमाचयिषिका / उद्मिमाचयिषिका
तुमुँन्
उन्मिमाचयिषितुम् / उद्मिमाचयिषितुम्
तव्य
उन्मिमाचयिषितव्यः / उद्मिमाचयिषितव्यः - उन्मिमाचयिषितव्या / उद्मिमाचयिषितव्या
तृच्
उन्मिमाचयिषिता / उद्मिमाचयिषिता - उन्मिमाचयिषित्री / उद्मिमाचयिषित्री
ल्यप्
उन्मिमाचयिष्य / उद्मिमाचयिष्य
क्तवतुँ
उन्मिमाचयिषितवान् / उद्मिमाचयिषितवान् - उन्मिमाचयिषितवती / उद्मिमाचयिषितवती
क्त
उन्मिमाचयिषितः / उद्मिमाचयिषितः - उन्मिमाचयिषिता / उद्मिमाचयिषिता
शतृँ
उन्मिमाचयिषन् / उद्मिमाचयिषन् - उन्मिमाचयिषन्ती / उद्मिमाचयिषन्ती
शानच्
उन्मिमाचयिषमाणः / उद्मिमाचयिषमाणः - उन्मिमाचयिषमाणा / उद्मिमाचयिषमाणा
यत्
उन्मिमाचयिष्यः / उद्मिमाचयिष्यः - उन्मिमाचयिष्या / उद्मिमाचयिष्या
अच्
उन्मिमाचयिषः / उद्मिमाचयिषः - उन्मिमाचयिषा - उद्मिमाचयिषा
घञ्
उन्मिमाचयिषः / उद्मिमाचयिषः
उन्मिमाचयिषा / उद्मिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः