कृदन्तरूपाणि - वि + मच् + णिच्+सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमिमाचयिषणम्
अनीयर्
विमिमाचयिषणीयः - विमिमाचयिषणीया
ण्वुल्
विमिमाचयिषकः - विमिमाचयिषिका
तुमुँन्
विमिमाचयिषितुम्
तव्य
विमिमाचयिषितव्यः - विमिमाचयिषितव्या
तृच्
विमिमाचयिषिता - विमिमाचयिषित्री
ल्यप्
विमिमाचयिष्य
क्तवतुँ
विमिमाचयिषितवान् - विमिमाचयिषितवती
क्त
विमिमाचयिषितः - विमिमाचयिषिता
शतृँ
विमिमाचयिषन् - विमिमाचयिषन्ती
शानच्
विमिमाचयिषमाणः - विमिमाचयिषमाणा
यत्
विमिमाचयिष्यः - विमिमाचयिष्या
अच्
विमिमाचयिषः - विमिमाचयिषा
घञ्
विमिमाचयिषः
विमिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः