कृदन्तरूपाणि - अभि + मच् + णिच्+सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमिमाचयिषणम्
अनीयर्
अभिमिमाचयिषणीयः - अभिमिमाचयिषणीया
ण्वुल्
अभिमिमाचयिषकः - अभिमिमाचयिषिका
तुमुँन्
अभिमिमाचयिषितुम्
तव्य
अभिमिमाचयिषितव्यः - अभिमिमाचयिषितव्या
तृच्
अभिमिमाचयिषिता - अभिमिमाचयिषित्री
ल्यप्
अभिमिमाचयिष्य
क्तवतुँ
अभिमिमाचयिषितवान् - अभिमिमाचयिषितवती
क्त
अभिमिमाचयिषितः - अभिमिमाचयिषिता
शतृँ
अभिमिमाचयिषन् - अभिमिमाचयिषन्ती
शानच्
अभिमिमाचयिषमाणः - अभिमिमाचयिषमाणा
यत्
अभिमिमाचयिष्यः - अभिमिमाचयिष्या
अच्
अभिमिमाचयिषः - अभिमिमाचयिषा
घञ्
अभिमिमाचयिषः
अभिमिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः