कृदन्तरूपाणि - अभि + मच् + यङ् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमामचनम्
अनीयर्
अभिमामचनीयः - अभिमामचनीया
ण्वुल्
अभिमामचकः - अभिमामचिका
तुमुँन्
अभिमामचितुम्
तव्य
अभिमामचितव्यः - अभिमामचितव्या
तृच्
अभिमामचिता - अभिमामचित्री
ल्यप्
अभिमामच्य
क्तवतुँ
अभिमामचितवान् - अभिमामचितवती
क्त
अभिमामचितः - अभिमामचिता
शानच्
अभिमामच्यमानः - अभिमामच्यमाना
यत्
अभिमामच्यः - अभिमामच्या
घञ्
अभिमामचः
अभिमामचा


सनादि प्रत्ययाः

उपसर्गाः