कृदन्तरूपाणि - अभि + मच् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमाचनम्
अनीयर्
अभिमाचनीयः - अभिमाचनीया
ण्वुल्
अभिमाचकः - अभिमाचिका
तुमुँन्
अभिमाचयितुम्
तव्य
अभिमाचयितव्यः - अभिमाचयितव्या
तृच्
अभिमाचयिता - अभिमाचयित्री
ल्यप्
अभिमाच्य
क्तवतुँ
अभिमाचितवान् - अभिमाचितवती
क्त
अभिमाचितः - अभिमाचिता
शतृँ
अभिमाचयन् - अभिमाचयन्ती
शानच्
अभिमाचयमानः - अभिमाचयमाना
यत्
अभिमाच्यः - अभिमाच्या
अच्
अभिमाचः - अभिमाचा
युच्
अभिमाचना


सनादि प्रत्ययाः

उपसर्गाः