कृदन्तरूपाणि - वि + मच् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमाचनम्
अनीयर्
विमाचनीयः - विमाचनीया
ण्वुल्
विमाचकः - विमाचिका
तुमुँन्
विमाचयितुम्
तव्य
विमाचयितव्यः - विमाचयितव्या
तृच्
विमाचयिता - विमाचयित्री
ल्यप्
विमाच्य
क्तवतुँ
विमाचितवान् - विमाचितवती
क्त
विमाचितः - विमाचिता
शतृँ
विमाचयन् - विमाचयन्ती
शानच्
विमाचयमानः - विमाचयमाना
यत्
विमाच्यः - विमाच्या
अच्
विमाचः - विमाचा
युच्
विमाचना


सनादि प्रत्ययाः

उपसर्गाः