कृदन्तरूपाणि - उप + मच् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमाचनम्
अनीयर्
उपमाचनीयः - उपमाचनीया
ण्वुल्
उपमाचकः - उपमाचिका
तुमुँन्
उपमाचयितुम्
तव्य
उपमाचयितव्यः - उपमाचयितव्या
तृच्
उपमाचयिता - उपमाचयित्री
ल्यप्
उपमाच्य
क्तवतुँ
उपमाचितवान् - उपमाचितवती
क्त
उपमाचितः - उपमाचिता
शतृँ
उपमाचयन् - उपमाचयन्ती
शानच्
उपमाचयमानः - उपमाचयमाना
यत्
उपमाच्यः - उपमाच्या
अच्
उपमाचः - उपमाचा
युच्
उपमाचना


सनादि प्रत्ययाः

उपसर्गाः