कृदन्तरूपाणि - अभि + मच् + यङ्लुक् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमामचनम्
अनीयर्
अभिमामचनीयः - अभिमामचनीया
ण्वुल्
अभिमामाचकः - अभिमामाचिका
तुमुँन्
अभिमामचितुम्
तव्य
अभिमामचितव्यः - अभिमामचितव्या
तृच्
अभिमामचिता - अभिमामचित्री
ल्यप्
अभिमामच्य
क्तवतुँ
अभिमामचितवान् - अभिमामचितवती
क्त
अभिमामचितः - अभिमामचिता
शतृँ
अभिमामचन् - अभिमामचती
ण्यत्
अभिमामाच्यः - अभिमामाच्या
अच्
अभिमामचः - अभिमामचा
घञ्
अभिमामाचः
अभिमामचा


सनादि प्रत्ययाः

उपसर्गाः