कृदन्तरूपाणि - अभि + मच् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमिमचिषणम्
अनीयर्
अभिमिमचिषणीयः - अभिमिमचिषणीया
ण्वुल्
अभिमिमचिषकः - अभिमिमचिषिका
तुमुँन्
अभिमिमचिषितुम्
तव्य
अभिमिमचिषितव्यः - अभिमिमचिषितव्या
तृच्
अभिमिमचिषिता - अभिमिमचिषित्री
ल्यप्
अभिमिमचिष्य
क्तवतुँ
अभिमिमचिषितवान् - अभिमिमचिषितवती
क्त
अभिमिमचिषितः - अभिमिमचिषिता
शानच्
अभिमिमचिषमाणः - अभिमिमचिषमाणा
यत्
अभिमिमचिष्यः - अभिमिमचिष्या
अच्
अभिमिमचिषः - अभिमिमचिषा
घञ्
अभिमिमचिषः
अभिमिमचिषा


सनादि प्रत्ययाः

उपसर्गाः