कृदन्तरूपाणि - उत् + मच् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमचिषणम् / उद्मिमचिषणम्
अनीयर्
उन्मिमचिषणीयः / उद्मिमचिषणीयः - उन्मिमचिषणीया / उद्मिमचिषणीया
ण्वुल्
उन्मिमचिषकः / उद्मिमचिषकः - उन्मिमचिषिका / उद्मिमचिषिका
तुमुँन्
उन्मिमचिषितुम् / उद्मिमचिषितुम्
तव्य
उन्मिमचिषितव्यः / उद्मिमचिषितव्यः - उन्मिमचिषितव्या / उद्मिमचिषितव्या
तृच्
उन्मिमचिषिता / उद्मिमचिषिता - उन्मिमचिषित्री / उद्मिमचिषित्री
ल्यप्
उन्मिमचिष्य / उद्मिमचिष्य
क्तवतुँ
उन्मिमचिषितवान् / उद्मिमचिषितवान् - उन्मिमचिषितवती / उद्मिमचिषितवती
क्त
उन्मिमचिषितः / उद्मिमचिषितः - उन्मिमचिषिता / उद्मिमचिषिता
शानच्
उन्मिमचिषमाणः / उद्मिमचिषमाणः - उन्मिमचिषमाणा / उद्मिमचिषमाणा
यत्
उन्मिमचिष्यः / उद्मिमचिष्यः - उन्मिमचिष्या / उद्मिमचिष्या
अच्
उन्मिमचिषः / उद्मिमचिषः - उन्मिमचिषा - उद्मिमचिषा
घञ्
उन्मिमचिषः / उद्मिमचिषः
उन्मिमचिषा / उद्मिमचिषा


सनादि प्रत्ययाः

उपसर्गाः