कृदन्तरूपाणि - उत् + मच् + यङ् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामचनम् / उद्मामचनम्
अनीयर्
उन्मामचनीयः / उद्मामचनीयः - उन्मामचनीया / उद्मामचनीया
ण्वुल्
उन्मामचकः / उद्मामचकः - उन्मामचिका / उद्मामचिका
तुमुँन्
उन्मामचितुम् / उद्मामचितुम्
तव्य
उन्मामचितव्यः / उद्मामचितव्यः - उन्मामचितव्या / उद्मामचितव्या
तृच्
उन्मामचिता / उद्मामचिता - उन्मामचित्री / उद्मामचित्री
ल्यप्
उन्मामच्य / उद्मामच्य
क्तवतुँ
उन्मामचितवान् / उद्मामचितवान् - उन्मामचितवती / उद्मामचितवती
क्त
उन्मामचितः / उद्मामचितः - उन्मामचिता / उद्मामचिता
शानच्
उन्मामच्यमानः / उद्मामच्यमानः - उन्मामच्यमाना / उद्मामच्यमाना
यत्
उन्मामच्यः / उद्मामच्यः - उन्मामच्या / उद्मामच्या
घञ्
उन्मामचः / उद्मामचः
उन्मामचा / उद्मामचा


सनादि प्रत्ययाः

उपसर्गाः