कृदन्तरूपाणि - उत् + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मचनम् / उद्मचनम्
अनीयर्
उन्मचनीयः / उद्मचनीयः - उन्मचनीया / उद्मचनीया
ण्वुल्
उन्माचकः / उद्माचकः - उन्माचिका / उद्माचिका
तुमुँन्
उन्मचितुम् / उद्मचितुम्
तव्य
उन्मचितव्यः / उद्मचितव्यः - उन्मचितव्या / उद्मचितव्या
तृच्
उन्मचिता / उद्मचिता - उन्मचित्री / उद्मचित्री
ल्यप्
उन्मच्य / उद्मच्य
क्तवतुँ
उन्मचितवान् / उद्मचितवान् - उन्मचितवती / उद्मचितवती
क्त
उन्मचितः / उद्मचितः - उन्मचिता / उद्मचिता
शानच्
उन्मचमानः / उद्मचमानः - उन्मचमाना / उद्मचमाना
ण्यत्
उन्माच्यः / उद्माच्यः - उन्माच्या / उद्माच्या
अच्
उन्मचः / उद्मचः - उन्मचा - उद्मचा
घञ्
उन्माचः / उद्माचः
क्तिन्
उन्मक्तिः / उद्मक्तिः


सनादि प्रत्ययाः

उपसर्गाः