कृदन्तरूपाणि - अभि + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोतनम्
अनीयर्
अभिजोतनीयः - अभिजोतनीया
ण्वुल्
अभिजोतकः - अभिजोतिका
तुमुँन्
अभिजोतितुम्
तव्य
अभिजोतितव्यः - अभिजोतितव्या
तृच्
अभिजोतिता - अभिजोतित्री
ल्यप्
अभिजुत्य
क्तवतुँ
अभिजोतितवान् / अभिजुतितवान् - अभिजोतितवती / अभिजुतितवती
क्त
अभिजोतितः / अभिजुतितः - अभिजोतिता / अभिजुतिता
शानच्
अभिजोतमानः - अभिजोतमाना
ण्यत्
अभिजोत्यः - अभिजोत्या
घञ्
अभिजोतः
अभिजुतः - अभिजुता
क्तिन्
अभिजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः