कृदन्तरूपाणि - नि + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निजोतनम्
अनीयर्
निजोतनीयः - निजोतनीया
ण्वुल्
निजोतकः - निजोतिका
तुमुँन्
निजोतितुम्
तव्य
निजोतितव्यः - निजोतितव्या
तृच्
निजोतिता - निजोतित्री
ल्यप्
निजुत्य
क्तवतुँ
निजोतितवान् / निजुतितवान् - निजोतितवती / निजुतितवती
क्त
निजोतितः / निजुतितः - निजोतिता / निजुतिता
शानच्
निजोतमानः - निजोतमाना
ण्यत्
निजोत्यः - निजोत्या
घञ्
निजोतः
निजुतः - निजुता
क्तिन्
निजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः