कृदन्तरूपाणि - जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोतनम्
अनीयर्
जोतनीयः - जोतनीया
ण्वुल्
जोतकः - जोतिका
तुमुँन्
जोतितुम्
तव्य
जोतितव्यः - जोतितव्या
तृच्
जोतिता - जोतित्री
क्त्वा
जुतित्वा / जोतित्वा
क्तवतुँ
जोतितवान् / जुतितवान् - जोतितवती / जुतितवती
क्त
जोतितः / जुतितः - जोतिता / जुतिता
शानच्
जोतमानः - जोतमाना
ण्यत्
जोत्यः - जोत्या
घञ्
जोतः
जुतः - जुता
क्तिन्
जुत्तिः


सनादि प्रत्ययाः

उपसर्गाः