सम् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बदति / संबदति
सम्बदतः / संबदतः
सम्बदन्ति / संबदन्ति
मध्यम
सम्बदसि / संबदसि
सम्बदथः / संबदथः
सम्बदथ / संबदथ
उत्तम
सम्बदामि / संबदामि
सम्बदावः / संबदावः
सम्बदामः / संबदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बद्यते / संबद्यते
सम्बद्येते / संबद्येते
सम्बद्यन्ते / संबद्यन्ते
मध्यम
सम्बद्यसे / संबद्यसे
सम्बद्येथे / संबद्येथे
सम्बद्यध्वे / संबद्यध्वे
उत्तम
सम्बद्ये / संबद्ये
सम्बद्यावहे / संबद्यावहे
सम्बद्यामहे / संबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः