आङ् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आबदति
आबदतः
आबदन्ति
मध्यम
आबदसि
आबदथः
आबदथ
उत्तम
आबदामि
आबदावः
आबदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आबद्यते
आबद्येते
आबद्यन्ते
मध्यम
आबद्यसे
आबद्येथे
आबद्यध्वे
उत्तम
आबद्ये
आबद्यावहे
आबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः