अव + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवबदति
अवबदतः
अवबदन्ति
मध्यम
अवबदसि
अवबदथः
अवबदथ
उत्तम
अवबदामि
अवबदावः
अवबदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवबद्यते
अवबद्येते
अवबद्यन्ते
मध्यम
अवबद्यसे
अवबद्येथे
अवबद्यध्वे
उत्तम
अवबद्ये
अवबद्यावहे
अवबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः