बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बदति
बदतः
बदन्ति
मध्यम
बदसि
बदथः
बदथ
उत्तम
बदामि
बदावः
बदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बद्यते
बद्येते
बद्यन्ते
मध्यम
बद्यसे
बद्येथे
बद्यध्वे
उत्तम
बद्ये
बद्यावहे
बद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः