प्र + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रबदति
प्रबदतः
प्रबदन्ति
मध्यम
प्रबदसि
प्रबदथः
प्रबदथ
उत्तम
प्रबदामि
प्रबदावः
प्रबदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रबद्यते
प्रबद्येते
प्रबद्यन्ते
मध्यम
प्रबद्यसे
प्रबद्येथे
प्रबद्यध्वे
उत्तम
प्रबद्ये
प्रबद्यावहे
प्रबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः