अप + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपबदति
अपबदतः
अपबदन्ति
मध्यम
अपबदसि
अपबदथः
अपबदथ
उत्तम
अपबदामि
अपबदावः
अपबदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपबद्यते
अपबद्येते
अपबद्यन्ते
मध्यम
अपबद्यसे
अपबद्येथे
अपबद्यध्वे
उत्तम
अपबद्ये
अपबद्यावहे
अपबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः