उप + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपबदति
उपबदतः
उपबदन्ति
मध्यम
उपबदसि
उपबदथः
उपबदथ
उत्तम
उपबदामि
उपबदावः
उपबदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपबद्यते
उपबद्येते
उपबद्यन्ते
मध्यम
उपबद्यसे
उपबद्येथे
उपबद्यध्वे
उत्तम
उपबद्ये
उपबद्यावहे
उपबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः