सम् + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नन्द्यात् / संनन्द्यात् / सन्नन्द्याद् / संनन्द्याद्
सन्नन्द्यास्ताम् / संनन्द्यास्ताम्
सन्नन्द्यासुः / संनन्द्यासुः
मध्यम
सन्नन्द्याः / संनन्द्याः
सन्नन्द्यास्तम् / संनन्द्यास्तम्
सन्नन्द्यास्त / संनन्द्यास्त
उत्तम
सन्नन्द्यासम् / संनन्द्यासम्
सन्नन्द्यास्व / संनन्द्यास्व
सन्नन्द्यास्म / संनन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नन्दिषीष्ट / संनन्दिषीष्ट
सन्नन्दिषीयास्ताम् / संनन्दिषीयास्ताम्
सन्नन्दिषीरन् / संनन्दिषीरन्
मध्यम
सन्नन्दिषीष्ठाः / संनन्दिषीष्ठाः
सन्नन्दिषीयास्थाम् / संनन्दिषीयास्थाम्
सन्नन्दिषीध्वम् / संनन्दिषीध्वम्
उत्तम
सन्नन्दिषीय / संनन्दिषीय
सन्नन्दिषीवहि / संनन्दिषीवहि
सन्नन्दिषीमहि / संनन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः