प्रति + अभि + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यभिनन्द्यात् / प्रत्यभिनन्द्याद्
प्रत्यभिनन्द्यास्ताम्
प्रत्यभिनन्द्यासुः
मध्यम
प्रत्यभिनन्द्याः
प्रत्यभिनन्द्यास्तम्
प्रत्यभिनन्द्यास्त
उत्तम
प्रत्यभिनन्द्यासम्
प्रत्यभिनन्द्यास्व
प्रत्यभिनन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यभिनन्दिषीष्ट
प्रत्यभिनन्दिषीयास्ताम्
प्रत्यभिनन्दिषीरन्
मध्यम
प्रत्यभिनन्दिषीष्ठाः
प्रत्यभिनन्दिषीयास्थाम्
प्रत्यभिनन्दिषीध्वम्
उत्तम
प्रत्यभिनन्दिषीय
प्रत्यभिनन्दिषीवहि
प्रत्यभिनन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः