अव + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवनन्द्यात् / अवनन्द्याद्
अवनन्द्यास्ताम्
अवनन्द्यासुः
मध्यम
अवनन्द्याः
अवनन्द्यास्तम्
अवनन्द्यास्त
उत्तम
अवनन्द्यासम्
अवनन्द्यास्व
अवनन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवनन्दिषीष्ट
अवनन्दिषीयास्ताम्
अवनन्दिषीरन्
मध्यम
अवनन्दिषीष्ठाः
अवनन्दिषीयास्थाम्
अवनन्दिषीध्वम्
उत्तम
अवनन्दिषीय
अवनन्दिषीवहि
अवनन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः