उप + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपनन्द्यात् / उपनन्द्याद्
उपनन्द्यास्ताम्
उपनन्द्यासुः
मध्यम
उपनन्द्याः
उपनन्द्यास्तम्
उपनन्द्यास्त
उत्तम
उपनन्द्यासम्
उपनन्द्यास्व
उपनन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपनन्दिषीष्ट
उपनन्दिषीयास्ताम्
उपनन्दिषीरन्
मध्यम
उपनन्दिषीष्ठाः
उपनन्दिषीयास्थाम्
उपनन्दिषीध्वम्
उत्तम
उपनन्दिषीय
उपनन्दिषीवहि
उपनन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः