सम् + अभि + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समभिनन्द्यात् / समभिनन्द्याद्
समभिनन्द्यास्ताम्
समभिनन्द्यासुः
मध्यम
समभिनन्द्याः
समभिनन्द्यास्तम्
समभिनन्द्यास्त
उत्तम
समभिनन्द्यासम्
समभिनन्द्यास्व
समभिनन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समभिनन्दिषीष्ट
समभिनन्दिषीयास्ताम्
समभिनन्दिषीरन्
मध्यम
समभिनन्दिषीष्ठाः
समभिनन्दिषीयास्थाम्
समभिनन्दिषीध्वम्
उत्तम
समभिनन्दिषीय
समभिनन्दिषीवहि
समभिनन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः