अप + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपनन्द्यात् / अपनन्द्याद्
अपनन्द्यास्ताम्
अपनन्द्यासुः
मध्यम
अपनन्द्याः
अपनन्द्यास्तम्
अपनन्द्यास्त
उत्तम
अपनन्द्यासम्
अपनन्द्यास्व
अपनन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपनन्दिषीष्ट
अपनन्दिषीयास्ताम्
अपनन्दिषीरन्
मध्यम
अपनन्दिषीष्ठाः
अपनन्दिषीयास्थाम्
अपनन्दिषीध्वम्
उत्तम
अपनन्दिषीय
अपनन्दिषीवहि
अपनन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः