उत् + नन्द् धातुरूपाणि - आशीर्लिङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्नन्द्यात् / उन्नन्द्याद् / उद्नन्द्यात् / उद्नन्द्याद्
उन्नन्द्यास्ताम् / उद्नन्द्यास्ताम्
उन्नन्द्यासुः / उद्नन्द्यासुः
मध्यम
उन्नन्द्याः / उद्नन्द्याः
उन्नन्द्यास्तम् / उद्नन्द्यास्तम्
उन्नन्द्यास्त / उद्नन्द्यास्त
उत्तम
उन्नन्द्यासम् / उद्नन्द्यासम्
उन्नन्द्यास्व / उद्नन्द्यास्व
उन्नन्द्यास्म / उद्नन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्नन्दिषीष्ट / उद्नन्दिषीष्ट
उन्नन्दिषीयास्ताम् / उद्नन्दिषीयास्ताम्
उन्नन्दिषीरन् / उद्नन्दिषीरन्
मध्यम
उन्नन्दिषीष्ठाः / उद्नन्दिषीष्ठाः
उन्नन्दिषीयास्थाम् / उद्नन्दिषीयास्थाम्
उन्नन्दिषीध्वम् / उद्नन्दिषीध्वम्
उत्तम
उन्नन्दिषीय / उद्नन्दिषीय
उन्नन्दिषीवहि / उद्नन्दिषीवहि
उन्नन्दिषीमहि / उद्नन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः