सम् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तत्राख / संतत्राख
सन्तत्रखतुः / संतत्रखतुः
सन्तत्रखुः / संतत्रखुः
मध्यम
सन्तत्रखिथ / संतत्रखिथ
सन्तत्रखथुः / संतत्रखथुः
सन्तत्रख / संतत्रख
उत्तम
सन्तत्रख / संतत्रख / सन्तत्राख / संतत्राख
सन्तत्रखिव / संतत्रखिव
सन्तत्रखिम / संतत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तत्रखे / संतत्रखे
सन्तत्रखाते / संतत्रखाते
सन्तत्रखिरे / संतत्रखिरे
मध्यम
सन्तत्रखिषे / संतत्रखिषे
सन्तत्रखाथे / संतत्रखाथे
सन्तत्रखिध्वे / संतत्रखिध्वे
उत्तम
सन्तत्रखे / संतत्रखे
सन्तत्रखिवहे / संतत्रखिवहे
सन्तत्रखिमहे / संतत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः