आङ् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतत्राख
आतत्रखतुः
आतत्रखुः
मध्यम
आतत्रखिथ
आतत्रखथुः
आतत्रख
उत्तम
आतत्रख / आतत्राख
आतत्रखिव
आतत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतत्रखे
आतत्रखाते
आतत्रखिरे
मध्यम
आतत्रखिषे
आतत्रखाथे
आतत्रखिध्वे
उत्तम
आतत्रखे
आतत्रखिवहे
आतत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः