अव + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवतत्राख
अवतत्रखतुः
अवतत्रखुः
मध्यम
अवतत्रखिथ
अवतत्रखथुः
अवतत्रख
उत्तम
अवतत्रख / अवतत्राख
अवतत्रखिव
अवतत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवतत्रखे
अवतत्रखाते
अवतत्रखिरे
मध्यम
अवतत्रखिषे
अवतत्रखाथे
अवतत्रखिध्वे
उत्तम
अवतत्रखे
अवतत्रखिवहे
अवतत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः