त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तत्राख
तत्रखतुः
तत्रखुः
मध्यम
तत्रखिथ
तत्रखथुः
तत्रख
उत्तम
तत्रख / तत्राख
तत्रखिव
तत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तत्रखे
तत्रखाते
तत्रखिरे
मध्यम
तत्रखिषे
तत्रखाथे
तत्रखिध्वे
उत्तम
तत्रखे
तत्रखिवहे
तत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः