प्र + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतत्राख
प्रतत्रखतुः
प्रतत्रखुः
मध्यम
प्रतत्रखिथ
प्रतत्रखथुः
प्रतत्रख
उत्तम
प्रतत्रख / प्रतत्राख
प्रतत्रखिव
प्रतत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतत्रखे
प्रतत्रखाते
प्रतत्रखिरे
मध्यम
प्रतत्रखिषे
प्रतत्रखाथे
प्रतत्रखिध्वे
उत्तम
प्रतत्रखे
प्रतत्रखिवहे
प्रतत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः