अप + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतत्राख
अपतत्रखतुः
अपतत्रखुः
मध्यम
अपतत्रखिथ
अपतत्रखथुः
अपतत्रख
उत्तम
अपतत्रख / अपतत्राख
अपतत्रखिव
अपतत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतत्रखे
अपतत्रखाते
अपतत्रखिरे
मध्यम
अपतत्रखिषे
अपतत्रखाथे
अपतत्रखिध्वे
उत्तम
अपतत्रखे
अपतत्रखिवहे
अपतत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः