उप + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपतत्राख
उपतत्रखतुः
उपतत्रखुः
मध्यम
उपतत्रखिथ
उपतत्रखथुः
उपतत्रख
उत्तम
उपतत्रख / उपतत्राख
उपतत्रखिव
उपतत्रखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपतत्रखे
उपतत्रखाते
उपतत्रखिरे
मध्यम
उपतत्रखिषे
उपतत्रखाथे
उपतत्रखिध्वे
उत्तम
उपतत्रखे
उपतत्रखिवहे
उपतत्रखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः