सम् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कखतात् / संकखतात् / सङ्कखताद् / संकखताद् / सङ्कखतु / संकखतु
सङ्कखताम् / संकखताम्
सङ्कखन्तु / संकखन्तु
मध्यम
सङ्कखतात् / संकखतात् / सङ्कखताद् / संकखताद् / सङ्कख / संकख
सङ्कखतम् / संकखतम्
सङ्कखत / संकखत
उत्तम
सङ्कखानि / संकखानि
सङ्कखाव / संकखाव
सङ्कखाम / संकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कख्यताम् / संकख्यताम्
सङ्कख्येताम् / संकख्येताम्
सङ्कख्यन्ताम् / संकख्यन्ताम्
मध्यम
सङ्कख्यस्व / संकख्यस्व
सङ्कख्येथाम् / संकख्येथाम्
सङ्कख्यध्वम् / संकख्यध्वम्
उत्तम
सङ्कख्यै / संकख्यै
सङ्कख्यावहै / संकख्यावहै
सङ्कख्यामहै / संकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः