प्र + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रकखतात् / प्रकखताद् / प्रकखतु
प्रकखताम्
प्रकखन्तु
मध्यम
प्रकखतात् / प्रकखताद् / प्रकख
प्रकखतम्
प्रकखत
उत्तम
प्रकखाणि
प्रकखाव
प्रकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रकख्यताम्
प्रकख्येताम्
प्रकख्यन्ताम्
मध्यम
प्रकख्यस्व
प्रकख्येथाम्
प्रकख्यध्वम्
उत्तम
प्रकख्यै
प्रकख्यावहै
प्रकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः