कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कखतात् / कखताद् / कखतु
कखताम्
कखन्तु
मध्यम
कखतात् / कखताद् / कख
कखतम्
कखत
उत्तम
कखानि
कखाव
कखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कख्यताम्
कख्येताम्
कख्यन्ताम्
मध्यम
कख्यस्व
कख्येथाम्
कख्यध्वम्
उत्तम
कख्यै
कख्यावहै
कख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः