अव + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवकखतात् / अवकखताद् / अवकखतु
अवकखताम्
अवकखन्तु
मध्यम
अवकखतात् / अवकखताद् / अवकख
अवकखतम्
अवकखत
उत्तम
अवकखानि
अवकखाव
अवकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकख्यताम्
अवकख्येताम्
अवकख्यन्ताम्
मध्यम
अवकख्यस्व
अवकख्येथाम्
अवकख्यध्वम्
उत्तम
अवकख्यै
अवकख्यावहै
अवकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः