उप + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपकखतात् / उपकखताद् / उपकखतु
उपकखताम्
उपकखन्तु
मध्यम
उपकखतात् / उपकखताद् / उपकख
उपकखतम्
उपकखत
उत्तम
उपकखानि
उपकखाव
उपकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकख्यताम्
उपकख्येताम्
उपकख्यन्ताम्
मध्यम
उपकख्यस्व
उपकख्येथाम्
उपकख्यध्वम्
उत्तम
उपकख्यै
उपकख्यावहै
उपकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः