अप + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपकखतात् / अपकखताद् / अपकखतु
अपकखताम्
अपकखन्तु
मध्यम
अपकखतात् / अपकखताद् / अपकख
अपकखतम्
अपकखत
उत्तम
अपकखानि
अपकखाव
अपकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकख्यताम्
अपकख्येताम्
अपकख्यन्ताम्
मध्यम
अपकख्यस्व
अपकख्येथाम्
अपकख्यध्वम्
उत्तम
अपकख्यै
अपकख्यावहै
अपकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः