आङ् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आकखतात् / आकखताद् / आकखतु
आकखताम्
आकखन्तु
मध्यम
आकखतात् / आकखताद् / आकख
आकखतम्
आकखत
उत्तम
आकखानि
आकखाव
आकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आकख्यताम्
आकख्येताम्
आकख्यन्ताम्
मध्यम
आकख्यस्व
आकख्येथाम्
आकख्यध्वम्
उत्तम
आकख्यै
आकख्यावहै
आकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः