प्र + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्लाघिष्यते
प्रश्लाघिष्येते
प्रश्लाघिष्यन्ते
मध्यम
प्रश्लाघिष्यसे
प्रश्लाघिष्येथे
प्रश्लाघिष्यध्वे
उत्तम
प्रश्लाघिष्ये
प्रश्लाघिष्यावहे
प्रश्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्लाघिष्यते
प्रश्लाघिष्येते
प्रश्लाघिष्यन्ते
मध्यम
प्रश्लाघिष्यसे
प्रश्लाघिष्येथे
प्रश्लाघिष्यध्वे
उत्तम
प्रश्लाघिष्ये
प्रश्लाघिष्यावहे
प्रश्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः