प्रति + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लाघिष्यते
प्रतिश्लाघिष्येते
प्रतिश्लाघिष्यन्ते
मध्यम
प्रतिश्लाघिष्यसे
प्रतिश्लाघिष्येथे
प्रतिश्लाघिष्यध्वे
उत्तम
प्रतिश्लाघिष्ये
प्रतिश्लाघिष्यावहे
प्रतिश्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लाघिष्यते
प्रतिश्लाघिष्येते
प्रतिश्लाघिष्यन्ते
मध्यम
प्रतिश्लाघिष्यसे
प्रतिश्लाघिष्येथे
प्रतिश्लाघिष्यध्वे
उत्तम
प्रतिश्लाघिष्ये
प्रतिश्लाघिष्यावहे
प्रतिश्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः