उत् + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाघिष्यते / उच्श्लाघिष्यते
उच्छ्लाघिष्येते / उच्श्लाघिष्येते
उच्छ्लाघिष्यन्ते / उच्श्लाघिष्यन्ते
मध्यम
उच्छ्लाघिष्यसे / उच्श्लाघिष्यसे
उच्छ्लाघिष्येथे / उच्श्लाघिष्येथे
उच्छ्लाघिष्यध्वे / उच्श्लाघिष्यध्वे
उत्तम
उच्छ्लाघिष्ये / उच्श्लाघिष्ये
उच्छ्लाघिष्यावहे / उच्श्लाघिष्यावहे
उच्छ्लाघिष्यामहे / उच्श्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाघिष्यते / उच्श्लाघिष्यते
उच्छ्लाघिष्येते / उच्श्लाघिष्येते
उच्छ्लाघिष्यन्ते / उच्श्लाघिष्यन्ते
मध्यम
उच्छ्लाघिष्यसे / उच्श्लाघिष्यसे
उच्छ्लाघिष्येथे / उच्श्लाघिष्येथे
उच्छ्लाघिष्यध्वे / उच्श्लाघिष्यध्वे
उत्तम
उच्छ्लाघिष्ये / उच्श्लाघिष्ये
उच्छ्लाघिष्यावहे / उच्श्लाघिष्यावहे
उच्छ्लाघिष्यामहे / उच्श्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः