अति + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्लाघिष्यते
अतिश्लाघिष्येते
अतिश्लाघिष्यन्ते
मध्यम
अतिश्लाघिष्यसे
अतिश्लाघिष्येथे
अतिश्लाघिष्यध्वे
उत्तम
अतिश्लाघिष्ये
अतिश्लाघिष्यावहे
अतिश्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्लाघिष्यते
अतिश्लाघिष्येते
अतिश्लाघिष्यन्ते
मध्यम
अतिश्लाघिष्यसे
अतिश्लाघिष्येथे
अतिश्लाघिष्यध्वे
उत्तम
अतिश्लाघिष्ये
अतिश्लाघिष्यावहे
अतिश्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः