दुस् + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्लाघिष्यते / दुश्श्लाघिष्यते
दुःश्लाघिष्येते / दुश्श्लाघिष्येते
दुःश्लाघिष्यन्ते / दुश्श्लाघिष्यन्ते
मध्यम
दुःश्लाघिष्यसे / दुश्श्लाघिष्यसे
दुःश्लाघिष्येथे / दुश्श्लाघिष्येथे
दुःश्लाघिष्यध्वे / दुश्श्लाघिष्यध्वे
उत्तम
दुःश्लाघिष्ये / दुश्श्लाघिष्ये
दुःश्लाघिष्यावहे / दुश्श्लाघिष्यावहे
दुःश्लाघिष्यामहे / दुश्श्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्लाघिष्यते / दुश्श्लाघिष्यते
दुःश्लाघिष्येते / दुश्श्लाघिष्येते
दुःश्लाघिष्यन्ते / दुश्श्लाघिष्यन्ते
मध्यम
दुःश्लाघिष्यसे / दुश्श्लाघिष्यसे
दुःश्लाघिष्येथे / दुश्श्लाघिष्येथे
दुःश्लाघिष्यध्वे / दुश्श्लाघिष्यध्वे
उत्तम
दुःश्लाघिष्ये / दुश्श्लाघिष्ये
दुःश्लाघिष्यावहे / दुश्श्लाघिष्यावहे
दुःश्लाघिष्यामहे / दुश्श्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः