अपि + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्लाघिष्यते
अपिश्लाघिष्येते
अपिश्लाघिष्यन्ते
मध्यम
अपिश्लाघिष्यसे
अपिश्लाघिष्येथे
अपिश्लाघिष्यध्वे
उत्तम
अपिश्लाघिष्ये
अपिश्लाघिष्यावहे
अपिश्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्लाघिष्यते
अपिश्लाघिष्येते
अपिश्लाघिष्यन्ते
मध्यम
अपिश्लाघिष्यसे
अपिश्लाघिष्येथे
अपिश्लाघिष्यध्वे
उत्तम
अपिश्लाघिष्ये
अपिश्लाघिष्यावहे
अपिश्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः