निर् + श्लाघ् धातुरूपाणि - लृट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लाघिष्यते / निश्श्लाघिष्यते
निःश्लाघिष्येते / निश्श्लाघिष्येते
निःश्लाघिष्यन्ते / निश्श्लाघिष्यन्ते
मध्यम
निःश्लाघिष्यसे / निश्श्लाघिष्यसे
निःश्लाघिष्येथे / निश्श्लाघिष्येथे
निःश्लाघिष्यध्वे / निश्श्लाघिष्यध्वे
उत्तम
निःश्लाघिष्ये / निश्श्लाघिष्ये
निःश्लाघिष्यावहे / निश्श्लाघिष्यावहे
निःश्लाघिष्यामहे / निश्श्लाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लाघिष्यते / निश्श्लाघिष्यते
निःश्लाघिष्येते / निश्श्लाघिष्येते
निःश्लाघिष्यन्ते / निश्श्लाघिष्यन्ते
मध्यम
निःश्लाघिष्यसे / निश्श्लाघिष्यसे
निःश्लाघिष्येथे / निश्श्लाघिष्येथे
निःश्लाघिष्यध्वे / निश्श्लाघिष्यध्वे
उत्तम
निःश्लाघिष्ये / निश्श्लाघिष्ये
निःश्लाघिष्यावहे / निश्श्लाघिष्यावहे
निःश्लाघिष्यामहे / निश्श्लाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः